Lyrics

Saraswati Ashtottara Shatanama Stotram – श्री सरस्वत्यष्टोत्तरशतनामस्तोत्रं

श्री सरस्वत्यष्टोत्तरशतनामस्तोत्रं स सरस्वती महाभद्रा महामाया वरप्रदा ।श्रीप्रदा पद्मनिलया पद्माक्षी पद्मवक्त्रिका ॥ 1 ॥ शिवानुजा पुस्तकहस्ता ज्ञानमुद्रा रमा च वै ।कामरूपा महाविद्या महापातकनाशिनी ॥ 2 ॥ महाश्रया मालिनी च महाभोगा महाभुजा ।महाभागा महोत्साहा दिव्यांगा सुरवंदिता ॥ 3 ॥ महाकाली महापाशा महाकारा महांकुशा ।सीता च विमला विश्वा विद्युन्माला च वैष्णवी ॥ 4 ॥ चंद्रिका चंद्रलेखाविभूषिता च […]

Saraswati Ashtottara Shatanama Stotram – श्री सरस्वत्यष्टोत्तरशतनामस्तोत्रं Read More »

shiv mahimna stotram – श्री शिव महिम्ना स्तोत्रम्

श्री शिव महिम्ना स्तोत्रम् ॥ अथ श्री शिवमहिम्नस्तोत्रम् ॥ ( पुष्पदंत विरचितं श्री शिवमहिम्नः स्तोत्रं ) महिम्नः पारं ते परमविदुषो यद्यसदृशीस्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ।अथाऽवाच्यः सर्वः स्वमतिपरिणामावधि गृणन्ममाप्येष स्तोत्रे हर निरपवादः परिकरः ॥ 1 ॥ अतीतः पंथानं तव च महिमा वाङ्मनसयोःअतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि ।स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयःपदे त्वर्वाचीने पतति न मनः कस्य न

shiv mahimna stotram – श्री शिव महिम्ना स्तोत्रम् Read More »

Shiva Sahasranam Stotram – श्री शिव सहस्रनाम स्तोत्रम्

श्री शिव सहस्रनाम स्तोत्रम् ॐ स्थिरः स्थाणुः प्रभुर्भानुः प्रवरो वरदो वरः ।सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ॥ 1 ॥ जटी चर्मी शिखंडी च सर्वांगः सर्वांगः सर्वभावनः ।हरिश्च हरिणाक्शश्च सर्वभूतहरः प्रभुः ॥ 2 ॥ प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः ।श्मशानचारी भगवानः खचरो गोचरोऽर्दनः ॥ 3 ॥ अभिवाद्यो महाकर्मा तपस्वी भूत भावनः ।उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः ॥ 4 ॥

Shiva Sahasranam Stotram – श्री शिव सहस्रनाम स्तोत्रम् Read More »

Shree Vishnu Sahasranam Stotram – श्री विष्णु सहस्रनाम स्तोत्रं

Shree Vishnu Sahasranam Stotram ॐ शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशांतये ॥ 1 ॥ यस्यद्विरदवक्त्राद्याः पारिषद्याः परः शतम् ।विघ्नं निघ्नंति सततं विष्वक्सेनं तमाश्रये ॥ 2 ॥ पूर्व पीठिका Shree Vishnu Sahasranam Stotramव्यासं वसिष्ठ नप्तारं शक्तेः पौत्रमकल्मषम् ।पराशरात्मजं वंदे शुकतातं तपोनिधिम् ॥ 3 ॥ व्यासाय विष्णु रूपाय व्यासरूपाय विष्णवे ।नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः

Shree Vishnu Sahasranam Stotram – श्री विष्णु सहस्रनाम स्तोत्रं Read More »

Shri Mahalakshmi Ashtakam – श्री महा लक्ष्म्यष्टकम्

श्री महा लक्ष्म्यष्टकम् – Shri Mahalakshmi Ashtakam – इंद्र उवाच – नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते ।शंखचक्र गदाहस्ते महालक्ष्मि नमोऽस्तु ते ॥ 1 ॥ नमस्ते गरुडारूढे कोलासुर भयंकरि ।सर्वपापहरे देवि महालक्ष्मि नमोऽस्तु ते ॥ 2 ॥ सर्वज्ञे सर्ववरदे सर्व दुष्ट भयंकरि ।सर्वदुःख हरे देवि महालक्ष्मि नमोऽस्तु ते ॥ 3 ॥ सिद्धि बुद्धि प्रदे देवि भुक्ति मुक्ति

Shri Mahalakshmi Ashtakam – श्री महा लक्ष्म्यष्टकम् Read More »

Shri Lalita Sahasranama Stotram – श्री ललिता सहस्र नाम स्तोत्रम्

। श्री ललिता सहस्र नाम स्तोत्रम् – Shri Lalita Sahasranama Stotram । ॐ अस्य श्री ललिता दिव्य सहस्रनाम स्तोत्र महामंत्रस्य, वशिन्यादि वाग्देवता ऋषयः, अनुष्टुप् छंदः, श्री ललिता पराभट्टारिका महा त्रिपुर सुंदरी देवता, ऐं बीजं, क्लीं शक्तिः, सौः कीलकं, मम धर्मार्थ काम मोक्ष चतुर्विध फलपुरुषार्थ सिद्ध्यर्थे ललिता त्रिपुरसुंदरी पराभट्टारिका सहस्र नाम जपे विनियोगः करन्यासःऐं अंगुष्टाभ्यां नमः,

Shri Lalita Sahasranama Stotram – श्री ललिता सहस्र नाम स्तोत्रम् Read More »

Mahishasura Mardini Stotram – अयि गिरिनंदिनि

श्री महिषासुर मर्दिनी स्तोत्रम् – Mahishasura Mardini Stotram अयि गिरिनंदिनि नंदितमेदिनि विश्व-विनोदिनि नंदनुतेगिरिवर विंध्य-शिरोऽधि-निवासिनि विष्णु-विलासिनि जिष्णुनुते ।भगवति हे शितिकंठ-कुटुंबिणि भूरिकुटुंबिणि भूरिकृतेजय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 1 ॥ सुरवर-हर्षिणि दुर्धर-धर्षिणि दुर्मुख-मर्षिणि हर्षरतेत्रिभुवन-पोषिणि शंकर-तोषिणि कल्मष-मोषिणि घोषरते ।दनुज-निरोषिणि दितिसुत-रोषिणि दुर्मद-शोषिणि सिंधुसुतेजय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 2 ॥ अयि जगदंब मदंब कदंबवन-प्रियवासिनि हासरतेशिखरि-शिरोमणि तुङ-हिमालय-शृंगनिजालय-मध्यगते ।मधुमधुरे

Mahishasura Mardini Stotram – अयि गिरिनंदिनि Read More »

Dattatreya Vajra Kavacham – श्री दत्तात्रेय वज्र कवचम्

। श्री दत्तात्रेय वज्र कवचम् । । ऋषय ऊचुः । कथं संकल्पसिद्धिः स्याद्वेदव्यास कलौयुगे ।धर्मार्थकाममोक्षाणां साधनं किमुदाहृतम् ॥ 1 ॥ । व्यास उवाच । शृण्वंतु ऋषयस्सर्वे शीघ्रं संकल्पसाधनम् ।सकृदुच्चारमात्रेण भोगमोक्षप्रदायकम् ॥ 2 ॥ गौरीशृंगे हिमवतः कल्पवृक्षोपशोभितम् ।दीप्ते दिव्यमहारत्न हेममंडपमध्यगम् ॥ 3 ॥ रत्नसिंहासनासीनं प्रसन्नं परमेश्वरम् ।मंदस्मितमुखांभोजं शंकरं प्राह पार्वती ॥ 4 ॥ । श्रीदेवी उवाच

Dattatreya Vajra Kavacham – श्री दत्तात्रेय वज्र कवचम् Read More »

Brihaspati kavacham – बृहस्पति कवचम्

बृहस्पति कवचम् अस्य श्रीबृहस्पति कवचमहा मंत्रस्य, ईश्वर ऋषिः, अनुष्टुप् छंदः, बृहस्पतिर्देवता, गं बीजं, श्रीं शक्तिः, क्लीं कीलकम्, बृहस्पति प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥ ध्यानम्अभीष्टफलदं वंदे सर्वज्ञं सुरपूजितम् ।अक्षमालाधरं शांतं प्रणमामि बृहस्पतिम् ॥ अथ बृहस्पति कवचम् बृहस्पतिः शिरः पातु ललाटं पातु मे गुरुः ।कर्णौ सुरगुरुः पातु नेत्रे मेभीष्टदायकः ॥ 1 ॥ जिह्वां पातु सुराचार्यः नासं मे

Brihaspati kavacham – बृहस्पति कवचम् Read More »

shukra kavacham – शुक्र कवचम्

शुक्र कवचम् ध्यानम् मृणालकुंदेंदुपयोजसुप्रभंपीतांबरं प्रसृतमक्षमालिनम् ।समस्तशास्त्रार्थविधिं महांतंध्यायेत्कविं वांछितमर्थसिद्धये ॥ 1 ॥ ॥ अथ शुक्रकवचम् ॥ शिरो मे भार्गवः पातु भालं पातु ग्रहाधिपः ।नेत्रे दैत्यगुरुः पातु श्रोत्रे मे चंदनद्युतिः ॥ 2 ॥ पातु मे नासिकां काव्यो वदनं दैत्यवंदितः ।वचनं चोशनाः पातु कंठं श्रीकंठभक्तिमान् ॥ 3 ॥ भुजौ तेजोनिधिः पातु कुक्षिं पातु मनोव्रजः ।नाभिं भृगुसुतः पातु मध्यं

shukra kavacham – शुक्र कवचम् Read More »

shani vajrapanjara kavacham – शनि वज्रपंजर कवचम्

शनि वज्रपंजर कवचम् नीलांबरो नीलवपुः किरीटीगृध्रस्थितास्त्रकरो धनुष्मान् ।चतुर्भुजः सूर्यसुतः प्रसन्नःसदा ममस्याद्वरदः प्रशांतः । ॥ । ब्रह्मा उवाच । शृणुध्वं ऋषयः सर्वे शनि पीडाहरं महत् ।कवचं शनिराजस्य सौरैरिदमनुत्तमम् ॥ कवचं देवतावासं वज्र पंजर संंगकम् ।शनैश्चर प्रीतिकरं सर्वसौभाग्यदायकम् ॥ अथ श्री शनि वज्र पंजर कवचम् । ॐ श्री शनैश्चरः पातु भालं मे सूर्यनंदनः ।नेत्रे छायात्मजः पातु पातु

shani vajrapanjara kavacham – शनि वज्रपंजर कवचम् Read More »

Ganesh Kavach – श्री गणेश कवचं

|| गणेश कवचम् || एषोति चपलो दैत्यान् बाल्येपि नाशयत्यहो ।अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ॥ 1 ॥ दैत्या नानाविधा दुष्टास्साधु देवद्रुमः खलाः ।अतोस्य कंठे किंचित्त्यं रक्षां संबद्धुमर्हसि ॥ 2 ॥ ध्यायेत् सिंहगतं विनायकममुं दिग्बाहु माद्ये युगेत्रेतायां तु मयूर वाहनममुं षड्बाहुकं सिद्धिदम् । ई द्वापरेतु गजाननं युगभुजं रक्तांगरागं विभुं तुर्येतु द्विभुजं सितांगरुचिरं सर्वार्थदं सर्वदा

Ganesh Kavach – श्री गणेश कवचं Read More »

error: