Kavach Sangrah

Mahavidya Kavach – महाविद्या कवचम्

Mahavidya Kavach, मां श्री महाविद्या का कवच परम गोपनीय , भय को दूर करने वाला सर्वमंगल प्रदायक और जीवन की समस्त बाधाओं को दूर करने वाला है भगवान शंकर ने महा मुनि नारद के समक्ष इस कवच को सुनाया था अपनी मनोवांछित अभिलाषाओं की सिद्धि जाने वाले मनुष्यों को इस कवच का नित्य पाठ करना […]

Mahavidya Kavach – महाविद्या कवचम् Read More »

Sri Dakshinakali kavach – श्री दक्षिणकाली कवच

Sri Dakshinakali kavach श्री दक्षिणकाली का रूप भक्तों के लिए अत्यंत शुभ होती है और Sri Dakshinakali kavach में इन्हें भक्ति से आसानी से प्रसन्न किया जा सकता है । उत्तरा तंत्र से लिया गया यह Sri Dakshinakali kavach है, जिसक ऋषि भैरव देवता दक्षिणा काली हैं। इसका विनियोग सर्वसिद्धी अर्थात् सभी कामनाओं की पूर्ति

Sri Dakshinakali kavach – श्री दक्षिणकाली कवच Read More »

Sri Ram Raksha Stotra

Sri Ram Raksha Stotra श्री रामरक्षा स्तोत्र के शरणागत होने से व्यक्ति के सभी प्रकार के विपदाओं का नाश होता है …. Sri Ram Raksha Stotra श्री राम रक्षा स्तोत्रम् ॐ अस्य श्री रामरक्षा स्तोत्रमंत्रस्य बुधकौशिक ऋषिः श्री सीताराम चंद्रोदेवता अनुष्टुप् छंदः सीता शक्तिः श्रीमद् हनुमान् कीलकम्श्री रामचंद्र प्रीत्यर्थे रामरक्षा स्तोत्रजपे विनियोगः ॥ ध्यानम् ध्यायेदाजानुबाहुं

Sri Ram Raksha Stotra Read More »

Dattatreya Vajra Kavacham – श्री दत्तात्रेय वज्र कवचम्

। श्री दत्तात्रेय वज्र कवचम् । । ऋषय ऊचुः । कथं संकल्पसिद्धिः स्याद्वेदव्यास कलौयुगे ।धर्मार्थकाममोक्षाणां साधनं किमुदाहृतम् ॥ 1 ॥ । व्यास उवाच । शृण्वंतु ऋषयस्सर्वे शीघ्रं संकल्पसाधनम् ।सकृदुच्चारमात्रेण भोगमोक्षप्रदायकम् ॥ 2 ॥ गौरीशृंगे हिमवतः कल्पवृक्षोपशोभितम् ।दीप्ते दिव्यमहारत्न हेममंडपमध्यगम् ॥ 3 ॥ रत्नसिंहासनासीनं प्रसन्नं परमेश्वरम् ।मंदस्मितमुखांभोजं शंकरं प्राह पार्वती ॥ 4 ॥ । श्रीदेवी उवाच

Dattatreya Vajra Kavacham – श्री दत्तात्रेय वज्र कवचम् Read More »

Brihaspati kavacham – बृहस्पति कवचम्

बृहस्पति कवचम् अस्य श्रीबृहस्पति कवचमहा मंत्रस्य, ईश्वर ऋषिः, अनुष्टुप् छंदः, बृहस्पतिर्देवता, गं बीजं, श्रीं शक्तिः, क्लीं कीलकम्, बृहस्पति प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥ ध्यानम्अभीष्टफलदं वंदे सर्वज्ञं सुरपूजितम् ।अक्षमालाधरं शांतं प्रणमामि बृहस्पतिम् ॥ अथ बृहस्पति कवचम् बृहस्पतिः शिरः पातु ललाटं पातु मे गुरुः ।कर्णौ सुरगुरुः पातु नेत्रे मेभीष्टदायकः ॥ 1 ॥ जिह्वां पातु सुराचार्यः नासं मे

Brihaspati kavacham – बृहस्पति कवचम् Read More »

shukra kavacham – शुक्र कवचम्

शुक्र कवचम् ध्यानम् मृणालकुंदेंदुपयोजसुप्रभंपीतांबरं प्रसृतमक्षमालिनम् ।समस्तशास्त्रार्थविधिं महांतंध्यायेत्कविं वांछितमर्थसिद्धये ॥ 1 ॥ ॥ अथ शुक्रकवचम् ॥ शिरो मे भार्गवः पातु भालं पातु ग्रहाधिपः ।नेत्रे दैत्यगुरुः पातु श्रोत्रे मे चंदनद्युतिः ॥ 2 ॥ पातु मे नासिकां काव्यो वदनं दैत्यवंदितः ।वचनं चोशनाः पातु कंठं श्रीकंठभक्तिमान् ॥ 3 ॥ भुजौ तेजोनिधिः पातु कुक्षिं पातु मनोव्रजः ।नाभिं भृगुसुतः पातु मध्यं

shukra kavacham – शुक्र कवचम् Read More »

shani vajrapanjara kavacham – शनि वज्रपंजर कवचम्

शनि वज्रपंजर कवचम् नीलांबरो नीलवपुः किरीटीगृध्रस्थितास्त्रकरो धनुष्मान् ।चतुर्भुजः सूर्यसुतः प्रसन्नःसदा ममस्याद्वरदः प्रशांतः । ॥ । ब्रह्मा उवाच । शृणुध्वं ऋषयः सर्वे शनि पीडाहरं महत् ।कवचं शनिराजस्य सौरैरिदमनुत्तमम् ॥ कवचं देवतावासं वज्र पंजर संंगकम् ।शनैश्चर प्रीतिकरं सर्वसौभाग्यदायकम् ॥ अथ श्री शनि वज्र पंजर कवचम् । ॐ श्री शनैश्चरः पातु भालं मे सूर्यनंदनः ।नेत्रे छायात्मजः पातु पातु

shani vajrapanjara kavacham – शनि वज्रपंजर कवचम् Read More »

Ganesh Kavach – श्री गणेश कवचं

|| गणेश कवचम् || एषोति चपलो दैत्यान् बाल्येपि नाशयत्यहो ।अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ॥ 1 ॥ दैत्या नानाविधा दुष्टास्साधु देवद्रुमः खलाः ।अतोस्य कंठे किंचित्त्यं रक्षां संबद्धुमर्हसि ॥ 2 ॥ ध्यायेत् सिंहगतं विनायकममुं दिग्बाहु माद्ये युगेत्रेतायां तु मयूर वाहनममुं षड्बाहुकं सिद्धिदम् । ई द्वापरेतु गजाननं युगभुजं रक्तांगरागं विभुं तुर्येतु द्विभुजं सितांगरुचिरं सर्वार्थदं सर्वदा

Ganesh Kavach – श्री गणेश कवचं Read More »

Shiv Kavach Stotra – शिव कवच

Shiv Kavach Stotra अस्य श्री शिवकवच स्तोत्र महामन्त्रस्य ऋषभयोगीश्वर ऋषिः । अनुष्टुप् छन्दः । श्रीसाम्बसदाशिवो देवता । ॐ बीजम् । नमः शक्तिः । शिवायेति कीलकम् । मम साम्बसदाशिवप्रीत्यर्थे जपे विनियोगः ॥ करन्यासः ॐ सदाशिवाय अङ्गुष्ठाभ्यां नमः । नं गङ्गाधराय तर्जनीभ्यां नमः । मं मृत्युञ्जयाय मध्यमाभ्यां नमः । शिं शूलपाणये अनामिकाभ्यां नमः । वां पिनाकपाणये कनिष्ठिकाभ्यां

Shiv Kavach Stotra – शिव कवच Read More »

Sri Surya Kavach – सूर्य कवचं

Sri Surya Kavach श्री भैरव उवाच यो देवदेवो भगवान् भास्करो महसां निधिः ।गयत्रीनायको भास्वान् सवितेति प्रगीयते ॥ 1 ॥ तस्याहं कवचं दिव्यं वज्रपञ्जरकाभिधम् ।सर्वमन्त्रमयं गुह्यं मूलविद्यारहस्यकम् ॥ 2 ॥ सर्वपापापहं देवि दुःखदारिद्र्यनाशनम् ।महाकुष्ठहरं पुण्यं सर्वरोगनिवर्हणम् ॥ 3 ॥ सर्वशत्रुसमूहघ्नं सम्ग्रामे विजयप्रदम् ।सर्वतेजोमयं सर्वदेवदानवपूजितम् ॥ 4 ॥ रणे राजभये घोरे सर्वोपद्रवनाशनम् ।मातृकावेष्टितं वर्म भैरवानननिर्गतम् ॥ 5

Sri Surya Kavach – सूर्य कवचं Read More »

Narayan kavach – नारायण कवचम्

Narayan kavach – नारायण कवचम् न्यासः अङ्गन्यासः ॐ ॐ पादयोः नमः । ॐ नं जानुनोः नमः । ॐ मों ऊर्वोः नमः । ॐ नां उदरे नमः । ॐ रां हृदि नमः । ॐ यं उरसि नमः । ॐ णां मुखे नमः । ॐ यं शिरसि नमः । करन्यासः ॐ ॐ दक्षिणतर्जन्यां नमः । ॐ नं

Narayan kavach – नारायण कवचम् Read More »

Gayatri Kavach

गायत्री कवचम् – Gayatri Kavach नारद उवाच स्वामिन् सर्वजगन्नाध संशयोऽस्ति मम प्रभोचतुषष्टि कलाभिज्ञ पातका द्योगविद्वर मुच्यते केन पुण्येन ब्रह्मरूपः कथं भवेत्देहश्च देवतारूपो मंत्र रूपो विशेषतः कर्मत च्छ्रोतु मिच्छामि न्यासं च विधिपूर्वकम्ऋषि श्छंदोऽधि दैवंच ध्यानं च विधिव त्प्रभो Read more : Gayatri Mantra | विभिन्न देवी – देवताओं के गायत्री मंत्र नारायण उवाच अस्य्तेकं परमं गुह्यं

Gayatri Kavach Read More »

error: